5 Simple Statements About bhairav kavach Explained

Wiki Article



ಪಾಣೀ ಕಪಾಲೀ ಮೇ ಪಾತು ಮುಂಡಮಾಲಾಧರೋ ಹೃದಮ್

पूर्वस्यां असितांगो मां दिशि रक्षतु सर्वदा ।

नैव सिद्धिर्भवेत्तस्य विघ्नस्तस्य पदे पदे । आदौ वर्म पठित्वा तु तस्य सिद्धिर्भविष्यति ।।



नैऋत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे

।। इति बटुक भैरव तन्त्रोक्तं भैरवकवचम् ।।

लज्जाबीजं तथा विद्यान्मुक्तिदं परिकीर्तितम् ॥ ९॥



द्वाविंशत्यक्षरो मन्त्रः क्रमेण जगदीश्वरि ।



वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः

Your browser isn’t supported anymore. Update it to obtain the most effective YouTube encounter and here our most recent options. Learn more

ऊर्ध्व पातु विधाता च पाताले नन्दको विभुः।

Report this wiki page